Sanskrit tools

Sanskrit declension


Declension of आतत ātata, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आततः ātataḥ
आततौ ātatau
आतताः ātatāḥ
Vocative आतत ātata
आततौ ātatau
आतताः ātatāḥ
Accusative आततम् ātatam
आततौ ātatau
आततान् ātatān
Instrumental आततेन ātatena
आतताभ्याम् ātatābhyām
आततैः ātataiḥ
Dative आतताय ātatāya
आतताभ्याम् ātatābhyām
आततेभ्यः ātatebhyaḥ
Ablative आततात् ātatāt
आतताभ्याम् ātatābhyām
आततेभ्यः ātatebhyaḥ
Genitive आततस्य ātatasya
आततयोः ātatayoḥ
आततानाम् ātatānām
Locative आतते ātate
आततयोः ātatayoḥ
आततेषु ātateṣu