Singular | Dual | Plural | |
Nominative |
आततः
ātataḥ |
आततौ
ātatau |
आतताः
ātatāḥ |
Vocative |
आतत
ātata |
आततौ
ātatau |
आतताः
ātatāḥ |
Accusative |
आततम्
ātatam |
आततौ
ātatau |
आततान्
ātatān |
Instrumental |
आततेन
ātatena |
आतताभ्याम्
ātatābhyām |
आततैः
ātataiḥ |
Dative |
आतताय
ātatāya |
आतताभ्याम्
ātatābhyām |
आततेभ्यः
ātatebhyaḥ |
Ablative |
आततात्
ātatāt |
आतताभ्याम्
ātatābhyām |
आततेभ्यः
ātatebhyaḥ |
Genitive |
आततस्य
ātatasya |
आततयोः
ātatayoḥ |
आततानाम्
ātatānām |
Locative |
आतते
ātate |
आततयोः
ātatayoḥ |
आततेषु
ātateṣu |