Singular | Dual | Plural | |
Nominativo |
आततः
ātataḥ |
आततौ
ātatau |
आतताः
ātatāḥ |
Vocativo |
आतत
ātata |
आततौ
ātatau |
आतताः
ātatāḥ |
Acusativo |
आततम्
ātatam |
आततौ
ātatau |
आततान्
ātatān |
Instrumental |
आततेन
ātatena |
आतताभ्याम्
ātatābhyām |
आततैः
ātataiḥ |
Dativo |
आतताय
ātatāya |
आतताभ्याम्
ātatābhyām |
आततेभ्यः
ātatebhyaḥ |
Ablativo |
आततात्
ātatāt |
आतताभ्याम्
ātatābhyām |
आततेभ्यः
ātatebhyaḥ |
Genitivo |
आततस्य
ātatasya |
आततयोः
ātatayoḥ |
आततानाम्
ātatānām |
Locativo |
आतते
ātate |
आततयोः
ātatayoḥ |
आततेषु
ātateṣu |