Sanskrit tools

Sanskrit declension


Declension of आततीकरण ātatīkaraṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आततीकरणम् ātatīkaraṇam
आततीकरणे ātatīkaraṇe
आततीकरणानि ātatīkaraṇāni
Vocative आततीकरण ātatīkaraṇa
आततीकरणे ātatīkaraṇe
आततीकरणानि ātatīkaraṇāni
Accusative आततीकरणम् ātatīkaraṇam
आततीकरणे ātatīkaraṇe
आततीकरणानि ātatīkaraṇāni
Instrumental आततीकरणेन ātatīkaraṇena
आततीकरणाभ्याम् ātatīkaraṇābhyām
आततीकरणैः ātatīkaraṇaiḥ
Dative आततीकरणाय ātatīkaraṇāya
आततीकरणाभ्याम् ātatīkaraṇābhyām
आततीकरणेभ्यः ātatīkaraṇebhyaḥ
Ablative आततीकरणात् ātatīkaraṇāt
आततीकरणाभ्याम् ātatīkaraṇābhyām
आततीकरणेभ्यः ātatīkaraṇebhyaḥ
Genitive आततीकरणस्य ātatīkaraṇasya
आततीकरणयोः ātatīkaraṇayoḥ
आततीकरणानाम् ātatīkaraṇānām
Locative आततीकरणे ātatīkaraṇe
आततीकरणयोः ātatīkaraṇayoḥ
आततीकरणेषु ātatīkaraṇeṣu