| Singular | Dual | Plural |
Nominativo |
आततीकरणम्
ātatīkaraṇam
|
आततीकरणे
ātatīkaraṇe
|
आततीकरणानि
ātatīkaraṇāni
|
Vocativo |
आततीकरण
ātatīkaraṇa
|
आततीकरणे
ātatīkaraṇe
|
आततीकरणानि
ātatīkaraṇāni
|
Acusativo |
आततीकरणम्
ātatīkaraṇam
|
आततीकरणे
ātatīkaraṇe
|
आततीकरणानि
ātatīkaraṇāni
|
Instrumental |
आततीकरणेन
ātatīkaraṇena
|
आततीकरणाभ्याम्
ātatīkaraṇābhyām
|
आततीकरणैः
ātatīkaraṇaiḥ
|
Dativo |
आततीकरणाय
ātatīkaraṇāya
|
आततीकरणाभ्याम्
ātatīkaraṇābhyām
|
आततीकरणेभ्यः
ātatīkaraṇebhyaḥ
|
Ablativo |
आततीकरणात्
ātatīkaraṇāt
|
आततीकरणाभ्याम्
ātatīkaraṇābhyām
|
आततीकरणेभ्यः
ātatīkaraṇebhyaḥ
|
Genitivo |
आततीकरणस्य
ātatīkaraṇasya
|
आततीकरणयोः
ātatīkaraṇayoḥ
|
आततीकरणानाम्
ātatīkaraṇānām
|
Locativo |
आततीकरणे
ātatīkaraṇe
|
आततीकरणयोः
ātatīkaraṇayoḥ
|
आततीकरणेषु
ātatīkaraṇeṣu
|