Singular | Dual | Plural | |
Nominative |
आततायी
ātatāyī |
आततायिनौ
ātatāyinau |
आततायिनः
ātatāyinaḥ |
Vocative |
आततायिन्
ātatāyin |
आततायिनौ
ātatāyinau |
आततायिनः
ātatāyinaḥ |
Accusative |
आततायिनम्
ātatāyinam |
आततायिनौ
ātatāyinau |
आततायिनः
ātatāyinaḥ |
Instrumental |
आततायिना
ātatāyinā |
आततायिभ्याम्
ātatāyibhyām |
आततायिभिः
ātatāyibhiḥ |
Dative |
आततायिने
ātatāyine |
आततायिभ्याम्
ātatāyibhyām |
आततायिभ्यः
ātatāyibhyaḥ |
Ablative |
आततायिनः
ātatāyinaḥ |
आततायिभ्याम्
ātatāyibhyām |
आततायिभ्यः
ātatāyibhyaḥ |
Genitive |
आततायिनः
ātatāyinaḥ |
आततायिनोः
ātatāyinoḥ |
आततायिनाम्
ātatāyinām |
Locative |
आततायिनि
ātatāyini |
आततायिनोः
ātatāyinoḥ |
आततायिषु
ātatāyiṣu |