Sanskrit tools

Sanskrit declension


Declension of आततायिन् ātatāyin, m.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative आततायी ātatāyī
आततायिनौ ātatāyinau
आततायिनः ātatāyinaḥ
Vocative आततायिन् ātatāyin
आततायिनौ ātatāyinau
आततायिनः ātatāyinaḥ
Accusative आततायिनम् ātatāyinam
आततायिनौ ātatāyinau
आततायिनः ātatāyinaḥ
Instrumental आततायिना ātatāyinā
आततायिभ्याम् ātatāyibhyām
आततायिभिः ātatāyibhiḥ
Dative आततायिने ātatāyine
आततायिभ्याम् ātatāyibhyām
आततायिभ्यः ātatāyibhyaḥ
Ablative आततायिनः ātatāyinaḥ
आततायिभ्याम् ātatāyibhyām
आततायिभ्यः ātatāyibhyaḥ
Genitive आततायिनः ātatāyinaḥ
आततायिनोः ātatāyinoḥ
आततायिनाम् ātatāyinām
Locative आततायिनि ātatāyini
आततायिनोः ātatāyinoḥ
आततायिषु ātatāyiṣu