Singular | Dual | Plural | |
Nominativo |
आततायी
ātatāyī |
आततायिनौ
ātatāyinau |
आततायिनः
ātatāyinaḥ |
Vocativo |
आततायिन्
ātatāyin |
आततायिनौ
ātatāyinau |
आततायिनः
ātatāyinaḥ |
Acusativo |
आततायिनम्
ātatāyinam |
आततायिनौ
ātatāyinau |
आततायिनः
ātatāyinaḥ |
Instrumental |
आततायिना
ātatāyinā |
आततायिभ्याम्
ātatāyibhyām |
आततायिभिः
ātatāyibhiḥ |
Dativo |
आततायिने
ātatāyine |
आततायिभ्याम्
ātatāyibhyām |
आततायिभ्यः
ātatāyibhyaḥ |
Ablativo |
आततायिनः
ātatāyinaḥ |
आततायिभ्याम्
ātatāyibhyām |
आततायिभ्यः
ātatāyibhyaḥ |
Genitivo |
आततायिनः
ātatāyinaḥ |
आततायिनोः
ātatāyinoḥ |
आततायिनाम्
ātatāyinām |
Locativo |
आततायिनि
ātatāyini |
आततायिनोः
ātatāyinoḥ |
आततायिषु
ātatāyiṣu |