Singular | Dual | Plural | |
Nominative |
आतपा
ātapā |
आतपे
ātape |
आतपाः
ātapāḥ |
Vocative |
आतपे
ātape |
आतपे
ātape |
आतपाः
ātapāḥ |
Accusative |
आतपाम्
ātapām |
आतपे
ātape |
आतपाः
ātapāḥ |
Instrumental |
आतपया
ātapayā |
आतपाभ्याम्
ātapābhyām |
आतपाभिः
ātapābhiḥ |
Dative |
आतपायै
ātapāyai |
आतपाभ्याम्
ātapābhyām |
आतपाभ्यः
ātapābhyaḥ |
Ablative |
आतपायाः
ātapāyāḥ |
आतपाभ्याम्
ātapābhyām |
आतपाभ्यः
ātapābhyaḥ |
Genitive |
आतपायाः
ātapāyāḥ |
आतपयोः
ātapayoḥ |
आतपानाम्
ātapānām |
Locative |
आतपायाम्
ātapāyām |
आतपयोः
ātapayoḥ |
आतपासु
ātapāsu |