Singular | Dual | Plural | |
Nominativo |
आतपा
ātapā |
आतपे
ātape |
आतपाः
ātapāḥ |
Vocativo |
आतपे
ātape |
आतपे
ātape |
आतपाः
ātapāḥ |
Acusativo |
आतपाम्
ātapām |
आतपे
ātape |
आतपाः
ātapāḥ |
Instrumental |
आतपया
ātapayā |
आतपाभ्याम्
ātapābhyām |
आतपाभिः
ātapābhiḥ |
Dativo |
आतपायै
ātapāyai |
आतपाभ्याम्
ātapābhyām |
आतपाभ्यः
ātapābhyaḥ |
Ablativo |
आतपायाः
ātapāyāḥ |
आतपाभ्याम्
ātapābhyām |
आतपाभ्यः
ātapābhyaḥ |
Genitivo |
आतपायाः
ātapāyāḥ |
आतपयोः
ātapayoḥ |
आतपानाम्
ātapānām |
Locativo |
आतपायाम्
ātapāyām |
आतपयोः
ātapayoḥ |
आतपासु
ātapāsu |