| Singular | Dual | Plural |
Nominative |
आतपत्रायितम्
ātapatrāyitam
|
आतपत्रायिते
ātapatrāyite
|
आतपत्रायितानि
ātapatrāyitāni
|
Vocative |
आतपत्रायित
ātapatrāyita
|
आतपत्रायिते
ātapatrāyite
|
आतपत्रायितानि
ātapatrāyitāni
|
Accusative |
आतपत्रायितम्
ātapatrāyitam
|
आतपत्रायिते
ātapatrāyite
|
आतपत्रायितानि
ātapatrāyitāni
|
Instrumental |
आतपत्रायितेन
ātapatrāyitena
|
आतपत्रायिताभ्याम्
ātapatrāyitābhyām
|
आतपत्रायितैः
ātapatrāyitaiḥ
|
Dative |
आतपत्रायिताय
ātapatrāyitāya
|
आतपत्रायिताभ्याम्
ātapatrāyitābhyām
|
आतपत्रायितेभ्यः
ātapatrāyitebhyaḥ
|
Ablative |
आतपत्रायितात्
ātapatrāyitāt
|
आतपत्रायिताभ्याम्
ātapatrāyitābhyām
|
आतपत्रायितेभ्यः
ātapatrāyitebhyaḥ
|
Genitive |
आतपत्रायितस्य
ātapatrāyitasya
|
आतपत्रायितयोः
ātapatrāyitayoḥ
|
आतपत्रायितानाम्
ātapatrāyitānām
|
Locative |
आतपत्रायिते
ātapatrāyite
|
आतपत्रायितयोः
ātapatrāyitayoḥ
|
आतपत्रायितेषु
ātapatrāyiteṣu
|