| Singular | Dual | Plural |
Nominativo |
आतपत्रायितम्
ātapatrāyitam
|
आतपत्रायिते
ātapatrāyite
|
आतपत्रायितानि
ātapatrāyitāni
|
Vocativo |
आतपत्रायित
ātapatrāyita
|
आतपत्रायिते
ātapatrāyite
|
आतपत्रायितानि
ātapatrāyitāni
|
Acusativo |
आतपत्रायितम्
ātapatrāyitam
|
आतपत्रायिते
ātapatrāyite
|
आतपत्रायितानि
ātapatrāyitāni
|
Instrumental |
आतपत्रायितेन
ātapatrāyitena
|
आतपत्रायिताभ्याम्
ātapatrāyitābhyām
|
आतपत्रायितैः
ātapatrāyitaiḥ
|
Dativo |
आतपत्रायिताय
ātapatrāyitāya
|
आतपत्रायिताभ्याम्
ātapatrāyitābhyām
|
आतपत्रायितेभ्यः
ātapatrāyitebhyaḥ
|
Ablativo |
आतपत्रायितात्
ātapatrāyitāt
|
आतपत्रायिताभ्याम्
ātapatrāyitābhyām
|
आतपत्रायितेभ्यः
ātapatrāyitebhyaḥ
|
Genitivo |
आतपत्रायितस्य
ātapatrāyitasya
|
आतपत्रायितयोः
ātapatrāyitayoḥ
|
आतपत्रायितानाम्
ātapatrāyitānām
|
Locativo |
आतपत्रायिते
ātapatrāyite
|
आतपत्रायितयोः
ātapatrāyitayoḥ
|
आतपत्रायितेषु
ātapatrāyiteṣu
|