| Singular | Dual | Plural |
Nominative |
आतपवती
ātapavatī
|
आतपवत्यौ
ātapavatyau
|
आतपवत्यः
ātapavatyaḥ
|
Vocative |
आतपवति
ātapavati
|
आतपवत्यौ
ātapavatyau
|
आतपवत्यः
ātapavatyaḥ
|
Accusative |
आतपवतीम्
ātapavatīm
|
आतपवत्यौ
ātapavatyau
|
आतपवतीः
ātapavatīḥ
|
Instrumental |
आतपवत्या
ātapavatyā
|
आतपवतीभ्याम्
ātapavatībhyām
|
आतपवतीभिः
ātapavatībhiḥ
|
Dative |
आतपवत्यै
ātapavatyai
|
आतपवतीभ्याम्
ātapavatībhyām
|
आतपवतीभ्यः
ātapavatībhyaḥ
|
Ablative |
आतपवत्याः
ātapavatyāḥ
|
आतपवतीभ्याम्
ātapavatībhyām
|
आतपवतीभ्यः
ātapavatībhyaḥ
|
Genitive |
आतपवत्याः
ātapavatyāḥ
|
आतपवत्योः
ātapavatyoḥ
|
आतपवतीनाम्
ātapavatīnām
|
Locative |
आतपवत्याम्
ātapavatyām
|
आतपवत्योः
ātapavatyoḥ
|
आतपवतीषु
ātapavatīṣu
|