Singular | Dual | Plural | |
Nominative |
आतपवत्
ātapavat |
आतपवती
ātapavatī |
आतपवन्ति
ātapavanti |
Vocative |
आतपवत्
ātapavat |
आतपवती
ātapavatī |
आतपवन्ति
ātapavanti |
Accusative |
आतपवत्
ātapavat |
आतपवती
ātapavatī |
आतपवन्ति
ātapavanti |
Instrumental |
आतपवता
ātapavatā |
आतपवद्भ्याम्
ātapavadbhyām |
आतपवद्भिः
ātapavadbhiḥ |
Dative |
आतपवते
ātapavate |
आतपवद्भ्याम्
ātapavadbhyām |
आतपवद्भ्यः
ātapavadbhyaḥ |
Ablative |
आतपवतः
ātapavataḥ |
आतपवद्भ्याम्
ātapavadbhyām |
आतपवद्भ्यः
ātapavadbhyaḥ |
Genitive |
आतपवतः
ātapavataḥ |
आतपवतोः
ātapavatoḥ |
आतपवताम्
ātapavatām |
Locative |
आतपवति
ātapavati |
आतपवतोः
ātapavatoḥ |
आतपवत्सु
ātapavatsu |