Singular | Dual | Plural | |
Nominativo |
आतपवत्
ātapavat |
आतपवती
ātapavatī |
आतपवन्ति
ātapavanti |
Vocativo |
आतपवत्
ātapavat |
आतपवती
ātapavatī |
आतपवन्ति
ātapavanti |
Acusativo |
आतपवत्
ātapavat |
आतपवती
ātapavatī |
आतपवन्ति
ātapavanti |
Instrumental |
आतपवता
ātapavatā |
आतपवद्भ्याम्
ātapavadbhyām |
आतपवद्भिः
ātapavadbhiḥ |
Dativo |
आतपवते
ātapavate |
आतपवद्भ्याम्
ātapavadbhyām |
आतपवद्भ्यः
ātapavadbhyaḥ |
Ablativo |
आतपवतः
ātapavataḥ |
आतपवद्भ्याम्
ātapavadbhyām |
आतपवद्भ्यः
ātapavadbhyaḥ |
Genitivo |
आतपवतः
ātapavataḥ |
आतपवतोः
ātapavatoḥ |
आतपवताम्
ātapavatām |
Locativo |
आतपवति
ātapavati |
आतपवतोः
ātapavatoḥ |
आतपवत्सु
ātapavatsu |