Sanskrit tools

Sanskrit declension


Declension of आतपत् ātapat, m.

Reference(s): Müller p. 82, §182 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative आतपन् ātapan
आतपन्तौ ātapantau
आतपन्तः ātapantaḥ
Vocative आतपन् ātapan
आतपन्तौ ātapantau
आतपन्तः ātapantaḥ
Accusative आतपन्तम् ātapantam
आतपन्तौ ātapantau
आतपतः ātapataḥ
Instrumental आतपता ātapatā
आतपद्भ्याम् ātapadbhyām
आतपद्भिः ātapadbhiḥ
Dative आतपते ātapate
आतपद्भ्याम् ātapadbhyām
आतपद्भ्यः ātapadbhyaḥ
Ablative आतपतः ātapataḥ
आतपद्भ्याम् ātapadbhyām
आतपद्भ्यः ātapadbhyaḥ
Genitive आतपतः ātapataḥ
आतपतोः ātapatoḥ
आतपताम् ātapatām
Locative आतपति ātapati
आतपतोः ātapatoḥ
आतपत्सु ātapatsu