Singular | Dual | Plural | |
Nominativo |
आतपन्
ātapan |
आतपन्तौ
ātapantau |
आतपन्तः
ātapantaḥ |
Vocativo |
आतपन्
ātapan |
आतपन्तौ
ātapantau |
आतपन्तः
ātapantaḥ |
Acusativo |
आतपन्तम्
ātapantam |
आतपन्तौ
ātapantau |
आतपतः
ātapataḥ |
Instrumental |
आतपता
ātapatā |
आतपद्भ्याम्
ātapadbhyām |
आतपद्भिः
ātapadbhiḥ |
Dativo |
आतपते
ātapate |
आतपद्भ्याम्
ātapadbhyām |
आतपद्भ्यः
ātapadbhyaḥ |
Ablativo |
आतपतः
ātapataḥ |
आतपद्भ्याम्
ātapadbhyām |
आतपद्भ्यः
ātapadbhyaḥ |
Genitivo |
आतपतः
ātapataḥ |
आतपतोः
ātapatoḥ |
आतपताम्
ātapatām |
Locativo |
आतपति
ātapati |
आतपतोः
ātapatoḥ |
आतपत्सु
ātapatsu |