Sanskrit tools

Sanskrit declension


Declension of आतपत् ātapat, n.

Reference(s): Müller p. 82, §182 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative आतपत् ātapat
आतपती ātapatī
आतपन्ति ātapanti
Vocative आतपत् ātapat
आतपती ātapatī
आतपन्ति ātapanti
Accusative आतपत् ātapat
आतपती ātapatī
आतपन्ति ātapanti
Instrumental आतपता ātapatā
आतपद्भ्याम् ātapadbhyām
आतपद्भिः ātapadbhiḥ
Dative आतपते ātapate
आतपद्भ्याम् ātapadbhyām
आतपद्भ्यः ātapadbhyaḥ
Ablative आतपतः ātapataḥ
आतपद्भ्याम् ātapadbhyām
आतपद्भ्यः ātapadbhyaḥ
Genitive आतपतः ātapataḥ
आतपतोः ātapatoḥ
आतपताम् ātapatām
Locative आतपति ātapati
आतपतोः ātapatoḥ
आतपत्सु ātapatsu