Singular | Dual | Plural | |
Nominativo |
आतपत्
ātapat |
आतपती
ātapatī |
आतपन्ति
ātapanti |
Vocativo |
आतपत्
ātapat |
आतपती
ātapatī |
आतपन्ति
ātapanti |
Acusativo |
आतपत्
ātapat |
आतपती
ātapatī |
आतपन्ति
ātapanti |
Instrumental |
आतपता
ātapatā |
आतपद्भ्याम्
ātapadbhyām |
आतपद्भिः
ātapadbhiḥ |
Dativo |
आतपते
ātapate |
आतपद्भ्याम्
ātapadbhyām |
आतपद्भ्यः
ātapadbhyaḥ |
Ablativo |
आतपतः
ātapataḥ |
आतपद्भ्याम्
ātapadbhyām |
आतपद्भ्यः
ātapadbhyaḥ |
Genitivo |
आतपतः
ātapataḥ |
आतपतोः
ātapatoḥ |
आतपताम्
ātapatām |
Locativo |
आतपति
ātapati |
आतपतोः
ātapatoḥ |
आतपत्सु
ātapatsu |