Sanskrit tools

Sanskrit declension


Declension of आतवायन ātavāyana, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आतवायनः ātavāyanaḥ
आतवायनौ ātavāyanau
आतवायनाः ātavāyanāḥ
Vocative आतवायन ātavāyana
आतवायनौ ātavāyanau
आतवायनाः ātavāyanāḥ
Accusative आतवायनम् ātavāyanam
आतवायनौ ātavāyanau
आतवायनान् ātavāyanān
Instrumental आतवायनेन ātavāyanena
आतवायनाभ्याम् ātavāyanābhyām
आतवायनैः ātavāyanaiḥ
Dative आतवायनाय ātavāyanāya
आतवायनाभ्याम् ātavāyanābhyām
आतवायनेभ्यः ātavāyanebhyaḥ
Ablative आतवायनात् ātavāyanāt
आतवायनाभ्याम् ātavāyanābhyām
आतवायनेभ्यः ātavāyanebhyaḥ
Genitive आतवायनस्य ātavāyanasya
आतवायनयोः ātavāyanayoḥ
आतवायनानाम् ātavāyanānām
Locative आतवायने ātavāyane
आतवायनयोः ātavāyanayoḥ
आतवायनेषु ātavāyaneṣu