| Singular | Dual | Plural |
Nominativo |
आतवायनः
ātavāyanaḥ
|
आतवायनौ
ātavāyanau
|
आतवायनाः
ātavāyanāḥ
|
Vocativo |
आतवायन
ātavāyana
|
आतवायनौ
ātavāyanau
|
आतवायनाः
ātavāyanāḥ
|
Acusativo |
आतवायनम्
ātavāyanam
|
आतवायनौ
ātavāyanau
|
आतवायनान्
ātavāyanān
|
Instrumental |
आतवायनेन
ātavāyanena
|
आतवायनाभ्याम्
ātavāyanābhyām
|
आतवायनैः
ātavāyanaiḥ
|
Dativo |
आतवायनाय
ātavāyanāya
|
आतवायनाभ्याम्
ātavāyanābhyām
|
आतवायनेभ्यः
ātavāyanebhyaḥ
|
Ablativo |
आतवायनात्
ātavāyanāt
|
आतवायनाभ्याम्
ātavāyanābhyām
|
आतवायनेभ्यः
ātavāyanebhyaḥ
|
Genitivo |
आतवायनस्य
ātavāyanasya
|
आतवायनयोः
ātavāyanayoḥ
|
आतवायनानाम्
ātavāyanānām
|
Locativo |
आतवायने
ātavāyane
|
आतवायनयोः
ātavāyanayoḥ
|
आतवायनेषु
ātavāyaneṣu
|