Sanskrit tools

Sanskrit declension


Declension of आति āti, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आतिः ātiḥ
आती ātī
आतयः ātayaḥ
Vocative आते āte
आती ātī
आतयः ātayaḥ
Accusative आतिम् ātim
आती ātī
आतीः ātīḥ
Instrumental आत्या ātyā
आतिभ्याम् ātibhyām
आतिभिः ātibhiḥ
Dative आतये ātaye
आत्यै ātyai
आतिभ्याम् ātibhyām
आतिभ्यः ātibhyaḥ
Ablative आतेः āteḥ
आत्याः ātyāḥ
आतिभ्याम् ātibhyām
आतिभ्यः ātibhyaḥ
Genitive आतेः āteḥ
आत्याः ātyāḥ
आत्योः ātyoḥ
आतीनाम् ātīnām
Locative आतौ ātau
आत्याम् ātyām
आत्योः ātyoḥ
आतिषु ātiṣu