Singular | Dual | Plural | |
Nominativo |
आतिः
ātiḥ |
आती
ātī |
आतयः
ātayaḥ |
Vocativo |
आते
āte |
आती
ātī |
आतयः
ātayaḥ |
Acusativo |
आतिम्
ātim |
आती
ātī |
आतीः
ātīḥ |
Instrumental |
आत्या
ātyā |
आतिभ्याम्
ātibhyām |
आतिभिः
ātibhiḥ |
Dativo |
आतये
ātaye आत्यै ātyai |
आतिभ्याम्
ātibhyām |
आतिभ्यः
ātibhyaḥ |
Ablativo |
आतेः
āteḥ आत्याः ātyāḥ |
आतिभ्याम्
ātibhyām |
आतिभ्यः
ātibhyaḥ |
Genitivo |
आतेः
āteḥ आत्याः ātyāḥ |
आत्योः
ātyoḥ |
आतीनाम्
ātīnām |
Locativo |
आतौ
ātau आत्याम् ātyām |
आत्योः
ātyoḥ |
आतिषु
ātiṣu |