| Singular | Dual | Plural |
Nominative |
आतिथिग्वः
ātithigvaḥ
|
आतिथिग्वौ
ātithigvau
|
आतिथिग्वाः
ātithigvāḥ
|
Vocative |
आतिथिग्व
ātithigva
|
आतिथिग्वौ
ātithigvau
|
आतिथिग्वाः
ātithigvāḥ
|
Accusative |
आतिथिग्वम्
ātithigvam
|
आतिथिग्वौ
ātithigvau
|
आतिथिग्वान्
ātithigvān
|
Instrumental |
आतिथिग्वेन
ātithigvena
|
आतिथिग्वाभ्याम्
ātithigvābhyām
|
आतिथिग्वैः
ātithigvaiḥ
|
Dative |
आतिथिग्वाय
ātithigvāya
|
आतिथिग्वाभ्याम्
ātithigvābhyām
|
आतिथिग्वेभ्यः
ātithigvebhyaḥ
|
Ablative |
आतिथिग्वात्
ātithigvāt
|
आतिथिग्वाभ्याम्
ātithigvābhyām
|
आतिथिग्वेभ्यः
ātithigvebhyaḥ
|
Genitive |
आतिथिग्वस्य
ātithigvasya
|
आतिथिग्वयोः
ātithigvayoḥ
|
आतिथिग्वानाम्
ātithigvānām
|
Locative |
आतिथिग्वे
ātithigve
|
आतिथिग्वयोः
ātithigvayoḥ
|
आतिथिग्वेषु
ātithigveṣu
|