Sanskrit tools

Sanskrit declension


Declension of आतिथिग्व ātithigva, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आतिथिग्वः ātithigvaḥ
आतिथिग्वौ ātithigvau
आतिथिग्वाः ātithigvāḥ
Vocative आतिथिग्व ātithigva
आतिथिग्वौ ātithigvau
आतिथिग्वाः ātithigvāḥ
Accusative आतिथिग्वम् ātithigvam
आतिथिग्वौ ātithigvau
आतिथिग्वान् ātithigvān
Instrumental आतिथिग्वेन ātithigvena
आतिथिग्वाभ्याम् ātithigvābhyām
आतिथिग्वैः ātithigvaiḥ
Dative आतिथिग्वाय ātithigvāya
आतिथिग्वाभ्याम् ātithigvābhyām
आतिथिग्वेभ्यः ātithigvebhyaḥ
Ablative आतिथिग्वात् ātithigvāt
आतिथिग्वाभ्याम् ātithigvābhyām
आतिथिग्वेभ्यः ātithigvebhyaḥ
Genitive आतिथिग्वस्य ātithigvasya
आतिथिग्वयोः ātithigvayoḥ
आतिथिग्वानाम् ātithigvānām
Locative आतिथिग्वे ātithigve
आतिथिग्वयोः ātithigvayoḥ
आतिथिग्वेषु ātithigveṣu