| Singular | Dual | Plural |
Nominativo |
आतिथिग्वः
ātithigvaḥ
|
आतिथिग्वौ
ātithigvau
|
आतिथिग्वाः
ātithigvāḥ
|
Vocativo |
आतिथिग्व
ātithigva
|
आतिथिग्वौ
ātithigvau
|
आतिथिग्वाः
ātithigvāḥ
|
Acusativo |
आतिथिग्वम्
ātithigvam
|
आतिथिग्वौ
ātithigvau
|
आतिथिग्वान्
ātithigvān
|
Instrumental |
आतिथिग्वेन
ātithigvena
|
आतिथिग्वाभ्याम्
ātithigvābhyām
|
आतिथिग्वैः
ātithigvaiḥ
|
Dativo |
आतिथिग्वाय
ātithigvāya
|
आतिथिग्वाभ्याम्
ātithigvābhyām
|
आतिथिग्वेभ्यः
ātithigvebhyaḥ
|
Ablativo |
आतिथिग्वात्
ātithigvāt
|
आतिथिग्वाभ्याम्
ātithigvābhyām
|
आतिथिग्वेभ्यः
ātithigvebhyaḥ
|
Genitivo |
आतिथिग्वस्य
ātithigvasya
|
आतिथिग्वयोः
ātithigvayoḥ
|
आतिथिग्वानाम्
ātithigvānām
|
Locativo |
आतिथिग्वे
ātithigve
|
आतिथिग्वयोः
ātithigvayoḥ
|
आतिथिग्वेषु
ātithigveṣu
|