Herramientas de sánscrito

Declinación del sánscrito


Declinación de आतिथिग्व ātithigva, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo आतिथिग्वः ātithigvaḥ
आतिथिग्वौ ātithigvau
आतिथिग्वाः ātithigvāḥ
Vocativo आतिथिग्व ātithigva
आतिथिग्वौ ātithigvau
आतिथिग्वाः ātithigvāḥ
Acusativo आतिथिग्वम् ātithigvam
आतिथिग्वौ ātithigvau
आतिथिग्वान् ātithigvān
Instrumental आतिथिग्वेन ātithigvena
आतिथिग्वाभ्याम् ātithigvābhyām
आतिथिग्वैः ātithigvaiḥ
Dativo आतिथिग्वाय ātithigvāya
आतिथिग्वाभ्याम् ātithigvābhyām
आतिथिग्वेभ्यः ātithigvebhyaḥ
Ablativo आतिथिग्वात् ātithigvāt
आतिथिग्वाभ्याम् ātithigvābhyām
आतिथिग्वेभ्यः ātithigvebhyaḥ
Genitivo आतिथिग्वस्य ātithigvasya
आतिथिग्वयोः ātithigvayoḥ
आतिथिग्वानाम् ātithigvānām
Locativo आतिथिग्वे ātithigve
आतिथिग्वयोः ātithigvayoḥ
आतिथिग्वेषु ātithigveṣu