Singular | Dual | Plural | |
Nominative |
आतिथेया
ātitheyā |
आतिथेये
ātitheye |
आतिथेयाः
ātitheyāḥ |
Vocative |
आतिथेये
ātitheye |
आतिथेये
ātitheye |
आतिथेयाः
ātitheyāḥ |
Accusative |
आतिथेयाम्
ātitheyām |
आतिथेये
ātitheye |
आतिथेयाः
ātitheyāḥ |
Instrumental |
आतिथेयया
ātitheyayā |
आतिथेयाभ्याम्
ātitheyābhyām |
आतिथेयाभिः
ātitheyābhiḥ |
Dative |
आतिथेयायै
ātitheyāyai |
आतिथेयाभ्याम्
ātitheyābhyām |
आतिथेयाभ्यः
ātitheyābhyaḥ |
Ablative |
आतिथेयायाः
ātitheyāyāḥ |
आतिथेयाभ्याम्
ātitheyābhyām |
आतिथेयाभ्यः
ātitheyābhyaḥ |
Genitive |
आतिथेयायाः
ātitheyāyāḥ |
आतिथेययोः
ātitheyayoḥ |
आतिथेयानाम्
ātitheyānām |
Locative |
आतिथेयायाम्
ātitheyāyām |
आतिथेययोः
ātitheyayoḥ |
आतिथेयासु
ātitheyāsu |