Sanskrit tools

Sanskrit declension


Declension of आतिथेया ātitheyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आतिथेया ātitheyā
आतिथेये ātitheye
आतिथेयाः ātitheyāḥ
Vocative आतिथेये ātitheye
आतिथेये ātitheye
आतिथेयाः ātitheyāḥ
Accusative आतिथेयाम् ātitheyām
आतिथेये ātitheye
आतिथेयाः ātitheyāḥ
Instrumental आतिथेयया ātitheyayā
आतिथेयाभ्याम् ātitheyābhyām
आतिथेयाभिः ātitheyābhiḥ
Dative आतिथेयायै ātitheyāyai
आतिथेयाभ्याम् ātitheyābhyām
आतिथेयाभ्यः ātitheyābhyaḥ
Ablative आतिथेयायाः ātitheyāyāḥ
आतिथेयाभ्याम् ātitheyābhyām
आतिथेयाभ्यः ātitheyābhyaḥ
Genitive आतिथेयायाः ātitheyāyāḥ
आतिथेययोः ātitheyayoḥ
आतिथेयानाम् ātitheyānām
Locative आतिथेयायाम् ātitheyāyām
आतिथेययोः ātitheyayoḥ
आतिथेयासु ātitheyāsu