Singular | Dual | Plural | |
Nominativo |
आतिथेया
ātitheyā |
आतिथेये
ātitheye |
आतिथेयाः
ātitheyāḥ |
Vocativo |
आतिथेये
ātitheye |
आतिथेये
ātitheye |
आतिथेयाः
ātitheyāḥ |
Acusativo |
आतिथेयाम्
ātitheyām |
आतिथेये
ātitheye |
आतिथेयाः
ātitheyāḥ |
Instrumental |
आतिथेयया
ātitheyayā |
आतिथेयाभ्याम्
ātitheyābhyām |
आतिथेयाभिः
ātitheyābhiḥ |
Dativo |
आतिथेयायै
ātitheyāyai |
आतिथेयाभ्याम्
ātitheyābhyām |
आतिथेयाभ्यः
ātitheyābhyaḥ |
Ablativo |
आतिथेयायाः
ātitheyāyāḥ |
आतिथेयाभ्याम्
ātitheyābhyām |
आतिथेयाभ्यः
ātitheyābhyaḥ |
Genitivo |
आतिथेयायाः
ātitheyāyāḥ |
आतिथेययोः
ātitheyayoḥ |
आतिथेयानाम्
ātitheyānām |
Locativo |
आतिथेयायाम्
ātitheyāyām |
आतिथेययोः
ātitheyayoḥ |
आतिथेयासु
ātitheyāsu |