Sanskrit tools

Sanskrit declension


Declension of आतिथेयी ātitheyī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative आतिथेयी ātitheyī
आतिथेय्यौ ātitheyyau
आतिथेय्यः ātitheyyaḥ
Vocative आतिथेयि ātitheyi
आतिथेय्यौ ātitheyyau
आतिथेय्यः ātitheyyaḥ
Accusative आतिथेयीम् ātitheyīm
आतिथेय्यौ ātitheyyau
आतिथेयीः ātitheyīḥ
Instrumental आतिथेय्या ātitheyyā
आतिथेयीभ्याम् ātitheyībhyām
आतिथेयीभिः ātitheyībhiḥ
Dative आतिथेय्यै ātitheyyai
आतिथेयीभ्याम् ātitheyībhyām
आतिथेयीभ्यः ātitheyībhyaḥ
Ablative आतिथेय्याः ātitheyyāḥ
आतिथेयीभ्याम् ātitheyībhyām
आतिथेयीभ्यः ātitheyībhyaḥ
Genitive आतिथेय्याः ātitheyyāḥ
आतिथेय्योः ātitheyyoḥ
आतिथेयीनाम् ātitheyīnām
Locative आतिथेय्याम् ātitheyyām
आतिथेय्योः ātitheyyoḥ
आतिथेयीषु ātitheyīṣu