| Singular | Dual | Plural |
Nominative |
आतिथेयी
ātitheyī
|
आतिथेय्यौ
ātitheyyau
|
आतिथेय्यः
ātitheyyaḥ
|
Vocative |
आतिथेयि
ātitheyi
|
आतिथेय्यौ
ātitheyyau
|
आतिथेय्यः
ātitheyyaḥ
|
Accusative |
आतिथेयीम्
ātitheyīm
|
आतिथेय्यौ
ātitheyyau
|
आतिथेयीः
ātitheyīḥ
|
Instrumental |
आतिथेय्या
ātitheyyā
|
आतिथेयीभ्याम्
ātitheyībhyām
|
आतिथेयीभिः
ātitheyībhiḥ
|
Dative |
आतिथेय्यै
ātitheyyai
|
आतिथेयीभ्याम्
ātitheyībhyām
|
आतिथेयीभ्यः
ātitheyībhyaḥ
|
Ablative |
आतिथेय्याः
ātitheyyāḥ
|
आतिथेयीभ्याम्
ātitheyībhyām
|
आतिथेयीभ्यः
ātitheyībhyaḥ
|
Genitive |
आतिथेय्याः
ātitheyyāḥ
|
आतिथेय्योः
ātitheyyoḥ
|
आतिथेयीनाम्
ātitheyīnām
|
Locative |
आतिथेय्याम्
ātitheyyām
|
आतिथेय्योः
ātitheyyoḥ
|
आतिथेयीषु
ātitheyīṣu
|