Sanskrit tools

Sanskrit declension


Declension of आतिथ्या ātithyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आतिथ्या ātithyā
आतिथ्ये ātithye
आतिथ्याः ātithyāḥ
Vocative आतिथ्ये ātithye
आतिथ्ये ātithye
आतिथ्याः ātithyāḥ
Accusative आतिथ्याम् ātithyām
आतिथ्ये ātithye
आतिथ्याः ātithyāḥ
Instrumental आतिथ्यया ātithyayā
आतिथ्याभ्याम् ātithyābhyām
आतिथ्याभिः ātithyābhiḥ
Dative आतिथ्यायै ātithyāyai
आतिथ्याभ्याम् ātithyābhyām
आतिथ्याभ्यः ātithyābhyaḥ
Ablative आतिथ्यायाः ātithyāyāḥ
आतिथ्याभ्याम् ātithyābhyām
आतिथ्याभ्यः ātithyābhyaḥ
Genitive आतिथ्यायाः ātithyāyāḥ
आतिथ्ययोः ātithyayoḥ
आतिथ्यानाम् ātithyānām
Locative आतिथ्यायाम् ātithyāyām
आतिथ्ययोः ātithyayoḥ
आतिथ्यासु ātithyāsu