Singular | Dual | Plural | |
Nominativo |
आतिथ्या
ātithyā |
आतिथ्ये
ātithye |
आतिथ्याः
ātithyāḥ |
Vocativo |
आतिथ्ये
ātithye |
आतिथ्ये
ātithye |
आतिथ्याः
ātithyāḥ |
Acusativo |
आतिथ्याम्
ātithyām |
आतिथ्ये
ātithye |
आतिथ्याः
ātithyāḥ |
Instrumental |
आतिथ्यया
ātithyayā |
आतिथ्याभ्याम्
ātithyābhyām |
आतिथ्याभिः
ātithyābhiḥ |
Dativo |
आतिथ्यायै
ātithyāyai |
आतिथ्याभ्याम्
ātithyābhyām |
आतिथ्याभ्यः
ātithyābhyaḥ |
Ablativo |
आतिथ्यायाः
ātithyāyāḥ |
आतिथ्याभ्याम्
ātithyābhyām |
आतिथ्याभ्यः
ātithyābhyaḥ |
Genitivo |
आतिथ्यायाः
ātithyāyāḥ |
आतिथ्ययोः
ātithyayoḥ |
आतिथ्यानाम्
ātithyānām |
Locativo |
आतिथ्यायाम्
ātithyāyām |
आतिथ्ययोः
ātithyayoḥ |
आतिथ्यासु
ātithyāsu |