Singular | Dual | Plural | |
Nominative |
आतिथ्यम्
ātithyam |
आतिथ्ये
ātithye |
आतिथ्यानि
ātithyāni |
Vocative |
आतिथ्य
ātithya |
आतिथ्ये
ātithye |
आतिथ्यानि
ātithyāni |
Accusative |
आतिथ्यम्
ātithyam |
आतिथ्ये
ātithye |
आतिथ्यानि
ātithyāni |
Instrumental |
आतिथ्येन
ātithyena |
आतिथ्याभ्याम्
ātithyābhyām |
आतिथ्यैः
ātithyaiḥ |
Dative |
आतिथ्याय
ātithyāya |
आतिथ्याभ्याम्
ātithyābhyām |
आतिथ्येभ्यः
ātithyebhyaḥ |
Ablative |
आतिथ्यात्
ātithyāt |
आतिथ्याभ्याम्
ātithyābhyām |
आतिथ्येभ्यः
ātithyebhyaḥ |
Genitive |
आतिथ्यस्य
ātithyasya |
आतिथ्ययोः
ātithyayoḥ |
आतिथ्यानाम्
ātithyānām |
Locative |
आतिथ्ये
ātithye |
आतिथ्ययोः
ātithyayoḥ |
आतिथ्येषु
ātithyeṣu |