Singular | Dual | Plural | |
Nominativo |
आतिथ्यम्
ātithyam |
आतिथ्ये
ātithye |
आतिथ्यानि
ātithyāni |
Vocativo |
आतिथ्य
ātithya |
आतिथ्ये
ātithye |
आतिथ्यानि
ātithyāni |
Acusativo |
आतिथ्यम्
ātithyam |
आतिथ्ये
ātithye |
आतिथ्यानि
ātithyāni |
Instrumental |
आतिथ्येन
ātithyena |
आतिथ्याभ्याम्
ātithyābhyām |
आतिथ्यैः
ātithyaiḥ |
Dativo |
आतिथ्याय
ātithyāya |
आतिथ्याभ्याम्
ātithyābhyām |
आतिथ्येभ्यः
ātithyebhyaḥ |
Ablativo |
आतिथ्यात्
ātithyāt |
आतिथ्याभ्याम्
ātithyābhyām |
आतिथ्येभ्यः
ātithyebhyaḥ |
Genitivo |
आतिथ्यस्य
ātithyasya |
आतिथ्ययोः
ātithyayoḥ |
आतिथ्यानाम्
ātithyānām |
Locativo |
आतिथ्ये
ātithye |
आतिथ्ययोः
ātithyayoḥ |
आतिथ्येषु
ātithyeṣu |