Sanskrit tools

Sanskrit declension


Declension of आतिथ्यवत् ātithyavat, m.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative आतिथ्यवान् ātithyavān
आतिथ्यवन्तौ ātithyavantau
आतिथ्यवन्तः ātithyavantaḥ
Vocative आतिथ्यवन् ātithyavan
आतिथ्यवन्तौ ātithyavantau
आतिथ्यवन्तः ātithyavantaḥ
Accusative आतिथ्यवन्तम् ātithyavantam
आतिथ्यवन्तौ ātithyavantau
आतिथ्यवतः ātithyavataḥ
Instrumental आतिथ्यवता ātithyavatā
आतिथ्यवद्भ्याम् ātithyavadbhyām
आतिथ्यवद्भिः ātithyavadbhiḥ
Dative आतिथ्यवते ātithyavate
आतिथ्यवद्भ्याम् ātithyavadbhyām
आतिथ्यवद्भ्यः ātithyavadbhyaḥ
Ablative आतिथ्यवतः ātithyavataḥ
आतिथ्यवद्भ्याम् ātithyavadbhyām
आतिथ्यवद्भ्यः ātithyavadbhyaḥ
Genitive आतिथ्यवतः ātithyavataḥ
आतिथ्यवतोः ātithyavatoḥ
आतिथ्यवताम् ātithyavatām
Locative आतिथ्यवति ātithyavati
आतिथ्यवतोः ātithyavatoḥ
आतिथ्यवत्सु ātithyavatsu