| Singular | Dual | Plural |
Nominativo |
आतिथ्यवान्
ātithyavān
|
आतिथ्यवन्तौ
ātithyavantau
|
आतिथ्यवन्तः
ātithyavantaḥ
|
Vocativo |
आतिथ्यवन्
ātithyavan
|
आतिथ्यवन्तौ
ātithyavantau
|
आतिथ्यवन्तः
ātithyavantaḥ
|
Acusativo |
आतिथ्यवन्तम्
ātithyavantam
|
आतिथ्यवन्तौ
ātithyavantau
|
आतिथ्यवतः
ātithyavataḥ
|
Instrumental |
आतिथ्यवता
ātithyavatā
|
आतिथ्यवद्भ्याम्
ātithyavadbhyām
|
आतिथ्यवद्भिः
ātithyavadbhiḥ
|
Dativo |
आतिथ्यवते
ātithyavate
|
आतिथ्यवद्भ्याम्
ātithyavadbhyām
|
आतिथ्यवद्भ्यः
ātithyavadbhyaḥ
|
Ablativo |
आतिथ्यवतः
ātithyavataḥ
|
आतिथ्यवद्भ्याम्
ātithyavadbhyām
|
आतिथ्यवद्भ्यः
ātithyavadbhyaḥ
|
Genitivo |
आतिथ्यवतः
ātithyavataḥ
|
आतिथ्यवतोः
ātithyavatoḥ
|
आतिथ्यवताम्
ātithyavatām
|
Locativo |
आतिथ्यवति
ātithyavati
|
आतिथ्यवतोः
ātithyavatoḥ
|
आतिथ्यवत्सु
ātithyavatsu
|