| Singular | Dual | Plural |
Nominative |
आतिथ्यसत्क्रिया
ātithyasatkriyā
|
आतिथ्यसत्क्रिये
ātithyasatkriye
|
आतिथ्यसत्क्रियाः
ātithyasatkriyāḥ
|
Vocative |
आतिथ्यसत्क्रिये
ātithyasatkriye
|
आतिथ्यसत्क्रिये
ātithyasatkriye
|
आतिथ्यसत्क्रियाः
ātithyasatkriyāḥ
|
Accusative |
आतिथ्यसत्क्रियाम्
ātithyasatkriyām
|
आतिथ्यसत्क्रिये
ātithyasatkriye
|
आतिथ्यसत्क्रियाः
ātithyasatkriyāḥ
|
Instrumental |
आतिथ्यसत्क्रियया
ātithyasatkriyayā
|
आतिथ्यसत्क्रियाभ्याम्
ātithyasatkriyābhyām
|
आतिथ्यसत्क्रियाभिः
ātithyasatkriyābhiḥ
|
Dative |
आतिथ्यसत्क्रियायै
ātithyasatkriyāyai
|
आतिथ्यसत्क्रियाभ्याम्
ātithyasatkriyābhyām
|
आतिथ्यसत्क्रियाभ्यः
ātithyasatkriyābhyaḥ
|
Ablative |
आतिथ्यसत्क्रियायाः
ātithyasatkriyāyāḥ
|
आतिथ्यसत्क्रियाभ्याम्
ātithyasatkriyābhyām
|
आतिथ्यसत्क्रियाभ्यः
ātithyasatkriyābhyaḥ
|
Genitive |
आतिथ्यसत्क्रियायाः
ātithyasatkriyāyāḥ
|
आतिथ्यसत्क्रिययोः
ātithyasatkriyayoḥ
|
आतिथ्यसत्क्रियाणाम्
ātithyasatkriyāṇām
|
Locative |
आतिथ्यसत्क्रियायाम्
ātithyasatkriyāyām
|
आतिथ्यसत्क्रिययोः
ātithyasatkriyayoḥ
|
आतिथ्यसत्क्रियासु
ātithyasatkriyāsu
|