Herramientas de sánscrito

Declinación del sánscrito


Declinación de आतिथ्यसत्क्रिया ātithyasatkriyā, f.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo आतिथ्यसत्क्रिया ātithyasatkriyā
आतिथ्यसत्क्रिये ātithyasatkriye
आतिथ्यसत्क्रियाः ātithyasatkriyāḥ
Vocativo आतिथ्यसत्क्रिये ātithyasatkriye
आतिथ्यसत्क्रिये ātithyasatkriye
आतिथ्यसत्क्रियाः ātithyasatkriyāḥ
Acusativo आतिथ्यसत्क्रियाम् ātithyasatkriyām
आतिथ्यसत्क्रिये ātithyasatkriye
आतिथ्यसत्क्रियाः ātithyasatkriyāḥ
Instrumental आतिथ्यसत्क्रियया ātithyasatkriyayā
आतिथ्यसत्क्रियाभ्याम् ātithyasatkriyābhyām
आतिथ्यसत्क्रियाभिः ātithyasatkriyābhiḥ
Dativo आतिथ्यसत्क्रियायै ātithyasatkriyāyai
आतिथ्यसत्क्रियाभ्याम् ātithyasatkriyābhyām
आतिथ्यसत्क्रियाभ्यः ātithyasatkriyābhyaḥ
Ablativo आतिथ्यसत्क्रियायाः ātithyasatkriyāyāḥ
आतिथ्यसत्क्रियाभ्याम् ātithyasatkriyābhyām
आतिथ्यसत्क्रियाभ्यः ātithyasatkriyābhyaḥ
Genitivo आतिथ्यसत्क्रियायाः ātithyasatkriyāyāḥ
आतिथ्यसत्क्रिययोः ātithyasatkriyayoḥ
आतिथ्यसत्क्रियाणाम् ātithyasatkriyāṇām
Locativo आतिथ्यसत्क्रियायाम् ātithyasatkriyāyām
आतिथ्यसत्क्रिययोः ātithyasatkriyayoḥ
आतिथ्यसत्क्रियासु ātithyasatkriyāsu