Sanskrit tools

Sanskrit declension


Declension of आतिथ्येष्टि ātithyeṣṭi, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आतिथ्येष्टिः ātithyeṣṭiḥ
आतिथ्येष्टी ātithyeṣṭī
आतिथ्येष्टयः ātithyeṣṭayaḥ
Vocative आतिथ्येष्टे ātithyeṣṭe
आतिथ्येष्टी ātithyeṣṭī
आतिथ्येष्टयः ātithyeṣṭayaḥ
Accusative आतिथ्येष्टिम् ātithyeṣṭim
आतिथ्येष्टी ātithyeṣṭī
आतिथ्येष्टीः ātithyeṣṭīḥ
Instrumental आतिथ्येष्ट्या ātithyeṣṭyā
आतिथ्येष्टिभ्याम् ātithyeṣṭibhyām
आतिथ्येष्टिभिः ātithyeṣṭibhiḥ
Dative आतिथ्येष्टये ātithyeṣṭaye
आतिथ्येष्ट्यै ātithyeṣṭyai
आतिथ्येष्टिभ्याम् ātithyeṣṭibhyām
आतिथ्येष्टिभ्यः ātithyeṣṭibhyaḥ
Ablative आतिथ्येष्टेः ātithyeṣṭeḥ
आतिथ्येष्ट्याः ātithyeṣṭyāḥ
आतिथ्येष्टिभ्याम् ātithyeṣṭibhyām
आतिथ्येष्टिभ्यः ātithyeṣṭibhyaḥ
Genitive आतिथ्येष्टेः ātithyeṣṭeḥ
आतिथ्येष्ट्याः ātithyeṣṭyāḥ
आतिथ्येष्ट्योः ātithyeṣṭyoḥ
आतिथ्येष्टीनाम् ātithyeṣṭīnām
Locative आतिथ्येष्टौ ātithyeṣṭau
आतिथ्येष्ट्याम् ātithyeṣṭyām
आतिथ्येष्ट्योः ātithyeṣṭyoḥ
आतिथ्येष्टिषु ātithyeṣṭiṣu