Singular | Dual | Plural | |
Nominative |
आतिथ्येष्टिः
ātithyeṣṭiḥ |
आतिथ्येष्टी
ātithyeṣṭī |
आतिथ्येष्टयः
ātithyeṣṭayaḥ |
Vocative |
आतिथ्येष्टे
ātithyeṣṭe |
आतिथ्येष्टी
ātithyeṣṭī |
आतिथ्येष्टयः
ātithyeṣṭayaḥ |
Accusative |
आतिथ्येष्टिम्
ātithyeṣṭim |
आतिथ्येष्टी
ātithyeṣṭī |
आतिथ्येष्टीः
ātithyeṣṭīḥ |
Instrumental |
आतिथ्येष्ट्या
ātithyeṣṭyā |
आतिथ्येष्टिभ्याम्
ātithyeṣṭibhyām |
आतिथ्येष्टिभिः
ātithyeṣṭibhiḥ |
Dative |
आतिथ्येष्टये
ātithyeṣṭaye आतिथ्येष्ट्यै ātithyeṣṭyai |
आतिथ्येष्टिभ्याम्
ātithyeṣṭibhyām |
आतिथ्येष्टिभ्यः
ātithyeṣṭibhyaḥ |
Ablative |
आतिथ्येष्टेः
ātithyeṣṭeḥ आतिथ्येष्ट्याः ātithyeṣṭyāḥ |
आतिथ्येष्टिभ्याम्
ātithyeṣṭibhyām |
आतिथ्येष्टिभ्यः
ātithyeṣṭibhyaḥ |
Genitive |
आतिथ्येष्टेः
ātithyeṣṭeḥ आतिथ्येष्ट्याः ātithyeṣṭyāḥ |
आतिथ्येष्ट्योः
ātithyeṣṭyoḥ |
आतिथ्येष्टीनाम्
ātithyeṣṭīnām |
Locative |
आतिथ्येष्टौ
ātithyeṣṭau आतिथ्येष्ट्याम् ātithyeṣṭyām |
आतिथ्येष्ट्योः
ātithyeṣṭyoḥ |
आतिथ्येष्टिषु
ātithyeṣṭiṣu |