Singular | Dual | Plural | |
Nominativo |
आतिथ्येष्टिः
ātithyeṣṭiḥ |
आतिथ्येष्टी
ātithyeṣṭī |
आतिथ्येष्टयः
ātithyeṣṭayaḥ |
Vocativo |
आतिथ्येष्टे
ātithyeṣṭe |
आतिथ्येष्टी
ātithyeṣṭī |
आतिथ्येष्टयः
ātithyeṣṭayaḥ |
Acusativo |
आतिथ्येष्टिम्
ātithyeṣṭim |
आतिथ्येष्टी
ātithyeṣṭī |
आतिथ्येष्टीः
ātithyeṣṭīḥ |
Instrumental |
आतिथ्येष्ट्या
ātithyeṣṭyā |
आतिथ्येष्टिभ्याम्
ātithyeṣṭibhyām |
आतिथ्येष्टिभिः
ātithyeṣṭibhiḥ |
Dativo |
आतिथ्येष्टये
ātithyeṣṭaye आतिथ्येष्ट्यै ātithyeṣṭyai |
आतिथ्येष्टिभ्याम्
ātithyeṣṭibhyām |
आतिथ्येष्टिभ्यः
ātithyeṣṭibhyaḥ |
Ablativo |
आतिथ्येष्टेः
ātithyeṣṭeḥ आतिथ्येष्ट्याः ātithyeṣṭyāḥ |
आतिथ्येष्टिभ्याम्
ātithyeṣṭibhyām |
आतिथ्येष्टिभ्यः
ātithyeṣṭibhyaḥ |
Genitivo |
आतिथ्येष्टेः
ātithyeṣṭeḥ आतिथ्येष्ट्याः ātithyeṣṭyāḥ |
आतिथ्येष्ट्योः
ātithyeṣṭyoḥ |
आतिथ्येष्टीनाम्
ātithyeṣṭīnām |
Locativo |
आतिथ्येष्टौ
ātithyeṣṭau आतिथ्येष्ट्याम् ātithyeṣṭyām |
आतिथ्येष्ट्योः
ātithyeṣṭyoḥ |
आतिथ्येष्टिषु
ātithyeṣṭiṣu |