Sanskrit tools

Sanskrit declension


Declension of आतिरश्चीना ātiraścīnā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आतिरश्चीना ātiraścīnā
आतिरश्चीने ātiraścīne
आतिरश्चीनाः ātiraścīnāḥ
Vocative आतिरश्चीने ātiraścīne
आतिरश्चीने ātiraścīne
आतिरश्चीनाः ātiraścīnāḥ
Accusative आतिरश्चीनाम् ātiraścīnām
आतिरश्चीने ātiraścīne
आतिरश्चीनाः ātiraścīnāḥ
Instrumental आतिरश्चीनया ātiraścīnayā
आतिरश्चीनाभ्याम् ātiraścīnābhyām
आतिरश्चीनाभिः ātiraścīnābhiḥ
Dative आतिरश्चीनायै ātiraścīnāyai
आतिरश्चीनाभ्याम् ātiraścīnābhyām
आतिरश्चीनाभ्यः ātiraścīnābhyaḥ
Ablative आतिरश्चीनायाः ātiraścīnāyāḥ
आतिरश्चीनाभ्याम् ātiraścīnābhyām
आतिरश्चीनाभ्यः ātiraścīnābhyaḥ
Genitive आतिरश्चीनायाः ātiraścīnāyāḥ
आतिरश्चीनयोः ātiraścīnayoḥ
आतिरश्चीनानाम् ātiraścīnānām
Locative आतिरश्चीनायाम् ātiraścīnāyām
आतिरश्चीनयोः ātiraścīnayoḥ
आतिरश्चीनासु ātiraścīnāsu