| Singular | Dual | Plural |
Nominativo |
आतिरश्चीना
ātiraścīnā
|
आतिरश्चीने
ātiraścīne
|
आतिरश्चीनाः
ātiraścīnāḥ
|
Vocativo |
आतिरश्चीने
ātiraścīne
|
आतिरश्चीने
ātiraścīne
|
आतिरश्चीनाः
ātiraścīnāḥ
|
Acusativo |
आतिरश्चीनाम्
ātiraścīnām
|
आतिरश्चीने
ātiraścīne
|
आतिरश्चीनाः
ātiraścīnāḥ
|
Instrumental |
आतिरश्चीनया
ātiraścīnayā
|
आतिरश्चीनाभ्याम्
ātiraścīnābhyām
|
आतिरश्चीनाभिः
ātiraścīnābhiḥ
|
Dativo |
आतिरश्चीनायै
ātiraścīnāyai
|
आतिरश्चीनाभ्याम्
ātiraścīnābhyām
|
आतिरश्चीनाभ्यः
ātiraścīnābhyaḥ
|
Ablativo |
आतिरश्चीनायाः
ātiraścīnāyāḥ
|
आतिरश्चीनाभ्याम्
ātiraścīnābhyām
|
आतिरश्चीनाभ्यः
ātiraścīnābhyaḥ
|
Genitivo |
आतिरश्चीनायाः
ātiraścīnāyāḥ
|
आतिरश्चीनयोः
ātiraścīnayoḥ
|
आतिरश्चीनानाम्
ātiraścīnānām
|
Locativo |
आतिरश्चीनायाम्
ātiraścīnāyām
|
आतिरश्चीनयोः
ātiraścīnayoḥ
|
आतिरश्चीनासु
ātiraścīnāsu
|