Sanskrit tools

Sanskrit declension


Declension of आतिरैक्य ātiraikya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आतिरैक्यम् ātiraikyam
आतिरैक्ये ātiraikye
आतिरैक्याणि ātiraikyāṇi
Vocative आतिरैक्य ātiraikya
आतिरैक्ये ātiraikye
आतिरैक्याणि ātiraikyāṇi
Accusative आतिरैक्यम् ātiraikyam
आतिरैक्ये ātiraikye
आतिरैक्याणि ātiraikyāṇi
Instrumental आतिरैक्येण ātiraikyeṇa
आतिरैक्याभ्याम् ātiraikyābhyām
आतिरैक्यैः ātiraikyaiḥ
Dative आतिरैक्याय ātiraikyāya
आतिरैक्याभ्याम् ātiraikyābhyām
आतिरैक्येभ्यः ātiraikyebhyaḥ
Ablative आतिरैक्यात् ātiraikyāt
आतिरैक्याभ्याम् ātiraikyābhyām
आतिरैक्येभ्यः ātiraikyebhyaḥ
Genitive आतिरैक्यस्य ātiraikyasya
आतिरैक्ययोः ātiraikyayoḥ
आतिरैक्याणाम् ātiraikyāṇām
Locative आतिरैक्ये ātiraikye
आतिरैक्ययोः ātiraikyayoḥ
आतिरैक्येषु ātiraikyeṣu