Herramientas de sánscrito

Declinación del sánscrito


Declinación de आतिरैक्य ātiraikya, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo आतिरैक्यम् ātiraikyam
आतिरैक्ये ātiraikye
आतिरैक्याणि ātiraikyāṇi
Vocativo आतिरैक्य ātiraikya
आतिरैक्ये ātiraikye
आतिरैक्याणि ātiraikyāṇi
Acusativo आतिरैक्यम् ātiraikyam
आतिरैक्ये ātiraikye
आतिरैक्याणि ātiraikyāṇi
Instrumental आतिरैक्येण ātiraikyeṇa
आतिरैक्याभ्याम् ātiraikyābhyām
आतिरैक्यैः ātiraikyaiḥ
Dativo आतिरैक्याय ātiraikyāya
आतिरैक्याभ्याम् ātiraikyābhyām
आतिरैक्येभ्यः ātiraikyebhyaḥ
Ablativo आतिरैक्यात् ātiraikyāt
आतिरैक्याभ्याम् ātiraikyābhyām
आतिरैक्येभ्यः ātiraikyebhyaḥ
Genitivo आतिरैक्यस्य ātiraikyasya
आतिरैक्ययोः ātiraikyayoḥ
आतिरैक्याणाम् ātiraikyāṇām
Locativo आतिरैक्ये ātiraikye
आतिरैक्ययोः ātiraikyayoḥ
आतिरैक्येषु ātiraikyeṣu