| Singular | Dual | Plural |
Nominative |
आतिवाहिकः
ātivāhikaḥ
|
आतिवाहिकौ
ātivāhikau
|
आतिवाहिकाः
ātivāhikāḥ
|
Vocative |
आतिवाहिक
ātivāhika
|
आतिवाहिकौ
ātivāhikau
|
आतिवाहिकाः
ātivāhikāḥ
|
Accusative |
आतिवाहिकम्
ātivāhikam
|
आतिवाहिकौ
ātivāhikau
|
आतिवाहिकान्
ātivāhikān
|
Instrumental |
आतिवाहिकेन
ātivāhikena
|
आतिवाहिकाभ्याम्
ātivāhikābhyām
|
आतिवाहिकैः
ātivāhikaiḥ
|
Dative |
आतिवाहिकाय
ātivāhikāya
|
आतिवाहिकाभ्याम्
ātivāhikābhyām
|
आतिवाहिकेभ्यः
ātivāhikebhyaḥ
|
Ablative |
आतिवाहिकात्
ātivāhikāt
|
आतिवाहिकाभ्याम्
ātivāhikābhyām
|
आतिवाहिकेभ्यः
ātivāhikebhyaḥ
|
Genitive |
आतिवाहिकस्य
ātivāhikasya
|
आतिवाहिकयोः
ātivāhikayoḥ
|
आतिवाहिकानाम्
ātivāhikānām
|
Locative |
आतिवाहिके
ātivāhike
|
आतिवाहिकयोः
ātivāhikayoḥ
|
आतिवाहिकेषु
ātivāhikeṣu
|