Herramientas de sánscrito

Declinación del sánscrito


Declinación de आतिवाहिक ātivāhika, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo आतिवाहिकः ātivāhikaḥ
आतिवाहिकौ ātivāhikau
आतिवाहिकाः ātivāhikāḥ
Vocativo आतिवाहिक ātivāhika
आतिवाहिकौ ātivāhikau
आतिवाहिकाः ātivāhikāḥ
Acusativo आतिवाहिकम् ātivāhikam
आतिवाहिकौ ātivāhikau
आतिवाहिकान् ātivāhikān
Instrumental आतिवाहिकेन ātivāhikena
आतिवाहिकाभ्याम् ātivāhikābhyām
आतिवाहिकैः ātivāhikaiḥ
Dativo आतिवाहिकाय ātivāhikāya
आतिवाहिकाभ्याम् ātivāhikābhyām
आतिवाहिकेभ्यः ātivāhikebhyaḥ
Ablativo आतिवाहिकात् ātivāhikāt
आतिवाहिकाभ्याम् ātivāhikābhyām
आतिवाहिकेभ्यः ātivāhikebhyaḥ
Genitivo आतिवाहिकस्य ātivāhikasya
आतिवाहिकयोः ātivāhikayoḥ
आतिवाहिकानाम् ātivāhikānām
Locativo आतिवाहिके ātivāhike
आतिवाहिकयोः ātivāhikayoḥ
आतिवाहिकेषु ātivāhikeṣu