| Singular | Dual | Plural |
Nominative |
आतिवाहिका
ātivāhikā
|
आतिवाहिके
ātivāhike
|
आतिवाहिकाः
ātivāhikāḥ
|
Vocative |
आतिवाहिके
ātivāhike
|
आतिवाहिके
ātivāhike
|
आतिवाहिकाः
ātivāhikāḥ
|
Accusative |
आतिवाहिकाम्
ātivāhikām
|
आतिवाहिके
ātivāhike
|
आतिवाहिकाः
ātivāhikāḥ
|
Instrumental |
आतिवाहिकया
ātivāhikayā
|
आतिवाहिकाभ्याम्
ātivāhikābhyām
|
आतिवाहिकाभिः
ātivāhikābhiḥ
|
Dative |
आतिवाहिकायै
ātivāhikāyai
|
आतिवाहिकाभ्याम्
ātivāhikābhyām
|
आतिवाहिकाभ्यः
ātivāhikābhyaḥ
|
Ablative |
आतिवाहिकायाः
ātivāhikāyāḥ
|
आतिवाहिकाभ्याम्
ātivāhikābhyām
|
आतिवाहिकाभ्यः
ātivāhikābhyaḥ
|
Genitive |
आतिवाहिकायाः
ātivāhikāyāḥ
|
आतिवाहिकयोः
ātivāhikayoḥ
|
आतिवाहिकानाम्
ātivāhikānām
|
Locative |
आतिवाहिकायाम्
ātivāhikāyām
|
आतिवाहिकयोः
ātivāhikayoḥ
|
आतिवाहिकासु
ātivāhikāsu
|