Sanskrit tools

Sanskrit declension


Declension of आतिवाहिका ātivāhikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आतिवाहिका ātivāhikā
आतिवाहिके ātivāhike
आतिवाहिकाः ātivāhikāḥ
Vocative आतिवाहिके ātivāhike
आतिवाहिके ātivāhike
आतिवाहिकाः ātivāhikāḥ
Accusative आतिवाहिकाम् ātivāhikām
आतिवाहिके ātivāhike
आतिवाहिकाः ātivāhikāḥ
Instrumental आतिवाहिकया ātivāhikayā
आतिवाहिकाभ्याम् ātivāhikābhyām
आतिवाहिकाभिः ātivāhikābhiḥ
Dative आतिवाहिकायै ātivāhikāyai
आतिवाहिकाभ्याम् ātivāhikābhyām
आतिवाहिकाभ्यः ātivāhikābhyaḥ
Ablative आतिवाहिकायाः ātivāhikāyāḥ
आतिवाहिकाभ्याम् ātivāhikābhyām
आतिवाहिकाभ्यः ātivāhikābhyaḥ
Genitive आतिवाहिकायाः ātivāhikāyāḥ
आतिवाहिकयोः ātivāhikayoḥ
आतिवाहिकानाम् ātivāhikānām
Locative आतिवाहिकायाम् ātivāhikāyām
आतिवाहिकयोः ātivāhikayoḥ
आतिवाहिकासु ātivāhikāsu