| Singular | Dual | Plural |
Nominativo |
आतिवाहिका
ātivāhikā
|
आतिवाहिके
ātivāhike
|
आतिवाहिकाः
ātivāhikāḥ
|
Vocativo |
आतिवाहिके
ātivāhike
|
आतिवाहिके
ātivāhike
|
आतिवाहिकाः
ātivāhikāḥ
|
Acusativo |
आतिवाहिकाम्
ātivāhikām
|
आतिवाहिके
ātivāhike
|
आतिवाहिकाः
ātivāhikāḥ
|
Instrumental |
आतिवाहिकया
ātivāhikayā
|
आतिवाहिकाभ्याम्
ātivāhikābhyām
|
आतिवाहिकाभिः
ātivāhikābhiḥ
|
Dativo |
आतिवाहिकायै
ātivāhikāyai
|
आतिवाहिकाभ्याम्
ātivāhikābhyām
|
आतिवाहिकाभ्यः
ātivāhikābhyaḥ
|
Ablativo |
आतिवाहिकायाः
ātivāhikāyāḥ
|
आतिवाहिकाभ्याम्
ātivāhikābhyām
|
आतिवाहिकाभ्यः
ātivāhikābhyaḥ
|
Genitivo |
आतिवाहिकायाः
ātivāhikāyāḥ
|
आतिवाहिकयोः
ātivāhikayoḥ
|
आतिवाहिकानाम्
ātivāhikānām
|
Locativo |
आतिवाहिकायाम्
ātivāhikāyām
|
आतिवाहिकयोः
ātivāhikayoḥ
|
आतिवाहिकासु
ātivāhikāsu
|