Sanskrit tools

Sanskrit declension


Declension of आतिवाहिक ātivāhika, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आतिवाहिकम् ātivāhikam
आतिवाहिके ātivāhike
आतिवाहिकानि ātivāhikāni
Vocative आतिवाहिक ātivāhika
आतिवाहिके ātivāhike
आतिवाहिकानि ātivāhikāni
Accusative आतिवाहिकम् ātivāhikam
आतिवाहिके ātivāhike
आतिवाहिकानि ātivāhikāni
Instrumental आतिवाहिकेन ātivāhikena
आतिवाहिकाभ्याम् ātivāhikābhyām
आतिवाहिकैः ātivāhikaiḥ
Dative आतिवाहिकाय ātivāhikāya
आतिवाहिकाभ्याम् ātivāhikābhyām
आतिवाहिकेभ्यः ātivāhikebhyaḥ
Ablative आतिवाहिकात् ātivāhikāt
आतिवाहिकाभ्याम् ātivāhikābhyām
आतिवाहिकेभ्यः ātivāhikebhyaḥ
Genitive आतिवाहिकस्य ātivāhikasya
आतिवाहिकयोः ātivāhikayoḥ
आतिवाहिकानाम् ātivāhikānām
Locative आतिवाहिके ātivāhike
आतिवाहिकयोः ātivāhikayoḥ
आतिवाहिकेषु ātivāhikeṣu