| Singular | Dual | Plural |
Nominativo |
आतिवाहिकम्
ātivāhikam
|
आतिवाहिके
ātivāhike
|
आतिवाहिकानि
ātivāhikāni
|
Vocativo |
आतिवाहिक
ātivāhika
|
आतिवाहिके
ātivāhike
|
आतिवाहिकानि
ātivāhikāni
|
Acusativo |
आतिवाहिकम्
ātivāhikam
|
आतिवाहिके
ātivāhike
|
आतिवाहिकानि
ātivāhikāni
|
Instrumental |
आतिवाहिकेन
ātivāhikena
|
आतिवाहिकाभ्याम्
ātivāhikābhyām
|
आतिवाहिकैः
ātivāhikaiḥ
|
Dativo |
आतिवाहिकाय
ātivāhikāya
|
आतिवाहिकाभ्याम्
ātivāhikābhyām
|
आतिवाहिकेभ्यः
ātivāhikebhyaḥ
|
Ablativo |
आतिवाहिकात्
ātivāhikāt
|
आतिवाहिकाभ्याम्
ātivāhikābhyām
|
आतिवाहिकेभ्यः
ātivāhikebhyaḥ
|
Genitivo |
आतिवाहिकस्य
ātivāhikasya
|
आतिवाहिकयोः
ātivāhikayoḥ
|
आतिवाहिकानाम्
ātivāhikānām
|
Locativo |
आतिवाहिके
ātivāhike
|
आतिवाहिकयोः
ātivāhikayoḥ
|
आतिवाहिकेषु
ātivāhikeṣu
|