Sanskrit tools

Sanskrit declension


Declension of आतिशयिक ātiśayika, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आतिशयिकम् ātiśayikam
आतिशयिके ātiśayike
आतिशयिकानि ātiśayikāni
Vocative आतिशयिक ātiśayika
आतिशयिके ātiśayike
आतिशयिकानि ātiśayikāni
Accusative आतिशयिकम् ātiśayikam
आतिशयिके ātiśayike
आतिशयिकानि ātiśayikāni
Instrumental आतिशयिकेन ātiśayikena
आतिशयिकाभ्याम् ātiśayikābhyām
आतिशयिकैः ātiśayikaiḥ
Dative आतिशयिकाय ātiśayikāya
आतिशयिकाभ्याम् ātiśayikābhyām
आतिशयिकेभ्यः ātiśayikebhyaḥ
Ablative आतिशयिकात् ātiśayikāt
आतिशयिकाभ्याम् ātiśayikābhyām
आतिशयिकेभ्यः ātiśayikebhyaḥ
Genitive आतिशयिकस्य ātiśayikasya
आतिशयिकयोः ātiśayikayoḥ
आतिशयिकानाम् ātiśayikānām
Locative आतिशयिके ātiśayike
आतिशयिकयोः ātiśayikayoḥ
आतिशयिकेषु ātiśayikeṣu