| Singular | Dual | Plural |
Nominativo |
आतिशयिकम्
ātiśayikam
|
आतिशयिके
ātiśayike
|
आतिशयिकानि
ātiśayikāni
|
Vocativo |
आतिशयिक
ātiśayika
|
आतिशयिके
ātiśayike
|
आतिशयिकानि
ātiśayikāni
|
Acusativo |
आतिशयिकम्
ātiśayikam
|
आतिशयिके
ātiśayike
|
आतिशयिकानि
ātiśayikāni
|
Instrumental |
आतिशयिकेन
ātiśayikena
|
आतिशयिकाभ्याम्
ātiśayikābhyām
|
आतिशयिकैः
ātiśayikaiḥ
|
Dativo |
आतिशयिकाय
ātiśayikāya
|
आतिशयिकाभ्याम्
ātiśayikābhyām
|
आतिशयिकेभ्यः
ātiśayikebhyaḥ
|
Ablativo |
आतिशयिकात्
ātiśayikāt
|
आतिशयिकाभ्याम्
ātiśayikābhyām
|
आतिशयिकेभ्यः
ātiśayikebhyaḥ
|
Genitivo |
आतिशयिकस्य
ātiśayikasya
|
आतिशयिकयोः
ātiśayikayoḥ
|
आतिशयिकानाम्
ātiśayikānām
|
Locativo |
आतिशयिके
ātiśayike
|
आतिशयिकयोः
ātiśayikayoḥ
|
आतिशयिकेषु
ātiśayikeṣu
|