Sanskrit tools

Sanskrit declension


Declension of आतिस्वायना ātisvāyanā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आतिस्वायना ātisvāyanā
आतिस्वायने ātisvāyane
आतिस्वायनाः ātisvāyanāḥ
Vocative आतिस्वायने ātisvāyane
आतिस्वायने ātisvāyane
आतिस्वायनाः ātisvāyanāḥ
Accusative आतिस्वायनाम् ātisvāyanām
आतिस्वायने ātisvāyane
आतिस्वायनाः ātisvāyanāḥ
Instrumental आतिस्वायनया ātisvāyanayā
आतिस्वायनाभ्याम् ātisvāyanābhyām
आतिस्वायनाभिः ātisvāyanābhiḥ
Dative आतिस्वायनायै ātisvāyanāyai
आतिस्वायनाभ्याम् ātisvāyanābhyām
आतिस्वायनाभ्यः ātisvāyanābhyaḥ
Ablative आतिस्वायनायाः ātisvāyanāyāḥ
आतिस्वायनाभ्याम् ātisvāyanābhyām
आतिस्वायनाभ्यः ātisvāyanābhyaḥ
Genitive आतिस्वायनायाः ātisvāyanāyāḥ
आतिस्वायनयोः ātisvāyanayoḥ
आतिस्वायनानाम् ātisvāyanānām
Locative आतिस्वायनायाम् ātisvāyanāyām
आतिस्वायनयोः ātisvāyanayoḥ
आतिस्वायनासु ātisvāyanāsu