| Singular | Dual | Plural |
Nominativo |
आतिस्वायना
ātisvāyanā
|
आतिस्वायने
ātisvāyane
|
आतिस्वायनाः
ātisvāyanāḥ
|
Vocativo |
आतिस्वायने
ātisvāyane
|
आतिस्वायने
ātisvāyane
|
आतिस्वायनाः
ātisvāyanāḥ
|
Acusativo |
आतिस्वायनाम्
ātisvāyanām
|
आतिस्वायने
ātisvāyane
|
आतिस्वायनाः
ātisvāyanāḥ
|
Instrumental |
आतिस्वायनया
ātisvāyanayā
|
आतिस्वायनाभ्याम्
ātisvāyanābhyām
|
आतिस्वायनाभिः
ātisvāyanābhiḥ
|
Dativo |
आतिस्वायनायै
ātisvāyanāyai
|
आतिस्वायनाभ्याम्
ātisvāyanābhyām
|
आतिस्वायनाभ्यः
ātisvāyanābhyaḥ
|
Ablativo |
आतिस्वायनायाः
ātisvāyanāyāḥ
|
आतिस्वायनाभ्याम्
ātisvāyanābhyām
|
आतिस्वायनाभ्यः
ātisvāyanābhyaḥ
|
Genitivo |
आतिस्वायनायाः
ātisvāyanāyāḥ
|
आतिस्वायनयोः
ātisvāyanayoḥ
|
आतिस्वायनानाम्
ātisvāyanānām
|
Locativo |
आतिस्वायनायाम्
ātisvāyanāyām
|
आतिस्वायनयोः
ātisvāyanayoḥ
|
आतिस्वायनासु
ātisvāyanāsu
|